Details, Fiction and bhairav kavach

Wiki Article



हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

Spiritual Expansion: The Kavach is often viewed as being a Software for spiritual advancement, facilitating a deeper connection with the divine and aiding in the journey towards self-realization.

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

️ नमो भगवते वासुदेवाय। here मैं आपके चैनल के नारायण कवच का नियमित पाठक हूं । मैंने पिछले कमेंट में जिन…

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७॥

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page